Original

अहं त्वामनुयास्यामि कृतवर्मा च सात्वतः ।परानभिमुखं यान्तं रथावास्थाय दंशितौ ॥ ३ ॥

Segmented

अहम् त्वाम् अनुयास्यामि कृतवर्मा च सात्वतः परान् अभिमुखम् यान्तम् रथा आस्थाय दंशितौ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुयास्यामि अनुया pos=v,p=1,n=s,l=lrt
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
रथा रथ pos=n,g=m,c=2,n=d
आस्थाय आस्था pos=vi
दंशितौ दंशय् pos=va,g=m,c=2,n=d,f=part