Original

यश्चायं मित्रपक्षो मे मयि जीवति निर्जितः ।शोकं मे वर्धयत्येष वारिवेग इवार्णवम् ।एकाग्रमनसो मेऽद्य कुतो निद्रा कुतः सुखम् ॥ २९ ॥

Segmented

यः च अयम् मित्र-पक्षः मे मयि जीवति निर्जितः शोकम् मे वर्धयति एष वारि-वेगः इव अर्णवम् एकाग्र-मनसः मे ऽद्य कुतो निद्रा कुतः सुखम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मयि मद् pos=n,g=,c=7,n=s
जीवति जीव् pos=va,g=m,c=7,n=s,f=part
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
शोकम् शोक pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
वर्धयति वर्धय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
वारि वारि pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
एकाग्र एकाग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
कुतो कुतस् pos=i
निद्रा निद्रा pos=n,g=f,c=1,n=s
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s