Original

कस्य ह्यकरुणस्यापि नेत्राभ्यामश्रु नाव्रजेत् ।नृपतेर्भग्नसक्थस्य श्रुत्वा तादृग्वचः पुनः ॥ २८ ॥

Segmented

कस्य हि अकरुणस्य अपि नेत्राभ्याम् अश्रु न आव्रजेत् नृपतेः भग्न-सक्थस्य श्रुत्वा तादृग् वचः पुनः

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
हि हि pos=i
अकरुणस्य अकरुण pos=a,g=m,c=6,n=s
अपि अपि pos=i
नेत्राभ्याम् नेत्र pos=n,g=n,c=5,n=d
अश्रु अश्रु pos=n,g=n,c=1,n=s
pos=i
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin
नृपतेः नृपति pos=n,g=m,c=6,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थस्य सक्थ pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
तादृग् तादृश् pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i