Original

विलापो भग्नसक्थस्य यस्तु राज्ञो मया श्रुतः ।स पुनर्हृदयं कस्य क्रूरस्यापि न निर्दहेत् ॥ २७ ॥

Segmented

विलापो भग्न-सक्थस्य यः तु राज्ञो मया श्रुतः स पुनः हृदयम् कस्य क्रूरस्य अपि न निर्दहेत्

Analysis

Word Lemma Parse
विलापो विलाप pos=n,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थस्य सक्थ pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
हृदयम् हृदय pos=n,g=n,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
क्रूरस्य क्रूर pos=a,g=m,c=6,n=s
अपि अपि pos=i
pos=i
निर्दहेत् निर्दह् pos=v,p=3,n=s,l=vidhilin