Original

दृष्टद्युम्नमहत्वाजौ नाहं जीवितुमुत्सहे ।स मे पितृवधाद्वध्यः पाञ्चाला ये च संगताः ॥ २६ ॥

Segmented

अ हत्वा आजौ न अहम् जीवितुम् उत्सहे स मे पितृ-वधात् वध्यः पाञ्चाला ये च संगताः

Analysis

Word Lemma Parse
pos=i
हत्वा हन् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पितृ पितृ pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part