Original

कथं हि मादृशो लोके मुहूर्तमपि जीवति ।द्रोणो हतेति यद्वाचः पाञ्चालानां शृणोम्यहम् ॥ २५ ॥

Segmented

कथम् हि मादृशो लोके मुहूर्तम् अपि जीवति द्रोणो हत-इति यद् वाचः पाञ्चालानाम् शृणोमि अहम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
मादृशो मादृश pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
इति इति pos=i
यद् यत् pos=i
वाचः वाच् pos=n,g=f,c=2,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
शृणोमि श्रु pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s