Original

यथा च निहतः पापैः पिता मम विशेषतः ।प्रत्यक्षमपि ते सर्वं तन्मे मर्माणि कृन्तति ॥ २४ ॥

Segmented

यथा च निहतः पापैः पिता मम विशेषतः प्रत्यक्षम् अपि ते सर्वम् तत् मे मर्माणि कृन्तति

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
पापैः पाप pos=a,g=m,c=3,n=p
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
विशेषतः विशेषतः pos=i
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
कृन्तति कृत् pos=v,p=3,n=s,l=lat