Original

आतुरस्य कुतो निद्रा नरस्यामर्षितस्य च ।अर्थांश्चिन्तयतश्चापि कामयानस्य वा पुनः ॥ २१ ॥

Segmented

आतुरस्य कुतो निद्रा नरस्य अमर्षितस्य च अर्थान् चिन्तयतः च अपि कामयानस्य वा पुनः

Analysis

Word Lemma Parse
आतुरस्य आतुर pos=a,g=m,c=6,n=s
कुतो कुतस् pos=i
निद्रा निद्रा pos=n,g=f,c=1,n=s
नरस्य नर pos=n,g=m,c=6,n=s
अमर्षितस्य अमर्षित pos=a,g=m,c=6,n=s
pos=i
अर्थान् अर्थ pos=n,g=m,c=2,n=p
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
pos=i
अपि अपि pos=i
कामयानस्य कामय् pos=va,g=m,c=6,n=s,f=part
वा वा pos=i
पुनः पुनर् pos=i