Original

एवमुक्तस्ततो द्रौणिर्मातुलेन हितं वचः ।अब्रवीन्मातुलं राजन्क्रोधादुद्वृत्य लोचने ॥ २० ॥

Segmented

एवम् उक्तवान् ततस् द्रौणिः मातुलेन हितम् वचः अब्रवीत् मातुलम् राजन् क्रोधाद् उद्वृत्य लोचने

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
मातुलेन मातुल pos=n,g=m,c=3,n=s
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मातुलम् मातुल pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
उद्वृत्य उद्वृत् pos=vi
लोचने लोचन pos=n,g=n,c=2,n=d