Original

अनुयास्यावहे त्वां तु प्रभाते सहितावुभौ ।अद्य रात्रौ विश्रमस्व विमुक्तकवचध्वजः ॥ २ ॥

Segmented

अनुयास्यावहे त्वाम् तु प्रभाते सहितौ उभौ अद्य रात्रौ विश्रमस्व विमुक्त-कवच-ध्वजः

Analysis

Word Lemma Parse
अनुयास्यावहे अनुया pos=v,p=1,n=d,l=lrt
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
सहितौ सहित pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अद्य अद्य pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
विश्रमस्व विश्रम् pos=v,p=2,n=s,l=lot
विमुक्त विमुच् pos=va,comp=y,f=part
कवच कवच pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s