Original

सर्वोपायैः सहायास्ते प्रभाते वयमेव हि ।सत्यमेतन्महाबाहो प्रब्रवीमि तवानघ ॥ १९ ॥

Segmented

सर्व-उपायैः सहायाः ते प्रभाते वयम् एव हि सत्यम् एतत् महा-बाहो प्रब्रवीमि ते अनघ

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
हि हि pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s