Original

हत्वा च समरे क्षुद्रान्पाञ्चालान्पाण्डुभिः सह ।निवर्तिष्यामहे सर्वे हता वा स्वर्गगा वयम् ॥ १८ ॥

Segmented

हत्वा च समरे क्षुद्रान् पाञ्चालान् पाण्डुभिः सह निवर्तिष्यामहे सर्वे हता वा स्वर्ग-गाः वयम्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
pos=i
समरे समर pos=n,g=n,c=7,n=s
क्षुद्रान् क्षुद्र pos=a,g=m,c=2,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
पाण्डुभिः पाण्डु pos=n,g=m,c=3,n=p
सह सह pos=i
निवर्तिष्यामहे निवृत् pos=v,p=1,n=p,l=lrt
सर्वे सर्व pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
स्वर्ग स्वर्ग pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p