Original

न चाहं समरे तात कृतवर्मा तथैव च ।अनिर्जित्य रणे पाण्डून्व्यपयास्याव कर्हिचित् ॥ १७ ॥

Segmented

न च अहम् समरे तात कृतवर्मा तथा एव च अ निर्जित्य रणे पाण्डून् व्यपयास्याव कर्हिचित्

Analysis

Word Lemma Parse
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
pos=i
निर्जित्य निर्जि pos=vi
रणे रण pos=n,g=m,c=7,n=s
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
व्यपयास्याव व्यपया pos=v,p=1,n=d,l=lrn
कर्हिचित् कर्हिचित् pos=i