Original

मया त्वां सहितं संख्ये गुप्तं च कृतवर्मणा ।न सहेत विभुः साक्षाद्वज्रपाणिरपि स्वयम् ॥ १६ ॥

Segmented

मया त्वाम् सहितम् संख्ये गुप्तम् च कृतवर्मणा न सहेत विभुः साक्षाद् वज्रपाणिः अपि स्वयम्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सहितम् सहित pos=a,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
गुप्तम् गुप् pos=va,g=m,c=2,n=s,f=part
pos=i
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s
pos=i
सहेत सह् pos=v,p=3,n=s,l=vidhilin
विभुः विभु pos=a,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
अपि अपि pos=i
स्वयम् स्वयम् pos=i