Original

त्वं हि शक्तो रणे जेतुं पाञ्चालानां वरूथिनीम् ।दैत्यसेनामिव क्रुद्धः सर्वदानवसूदनः ॥ १५ ॥

Segmented

त्वम् हि शक्तो रणे जेतुम् पाञ्चालानाम् वरूथिनीम् दैत्य-सेनाम् इव क्रुद्धः सर्व-दानव-सूदनः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
दैत्य दैत्य pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
दानव दानव pos=n,comp=y
सूदनः सूदन pos=a,g=m,c=1,n=s