Original

कृत्वा च कदनं तेषां प्रभाते विमलेऽहनि ।विहरस्व यथा शक्रः सूदयित्वा महासुरान् ॥ १४ ॥

Segmented

कृत्वा च कदनम् तेषाम् प्रभाते विमले ऽहनि विहरस्व यथा शक्रः सूदयित्वा महा-असुरान्

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
कदनम् कदन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रभाते प्रभा pos=va,g=n,c=7,n=s,f=part
विमले विमल pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
विहरस्व विहृ pos=v,p=2,n=s,l=lot
यथा यथा pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
सूदयित्वा सूदय् pos=vi
महा महत् pos=a,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p