Original

स गत्वा शिबिरं तेषां नाम विश्राव्य चाहवे ।ततः कर्तासि शत्रूणां युध्यतां कदनं महत् ॥ १३ ॥

Segmented

स गत्वा शिबिरम् तेषाम् नाम विश्राव्य च आहवे ततः कर्तासि शत्रूणाम् युध्यताम् कदनम् महत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
नाम नामन् pos=n,g=n,c=2,n=s
विश्राव्य विश्रावय् pos=vi
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
ततः ततस् pos=i
कर्तासि कृ pos=v,p=2,n=s,l=lrt
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s