Original

अहं च कृतवर्मा च प्रयान्तं त्वां नरोत्तम ।अनुयास्याव सहितौ धन्विनौ परतापिनौ ।रथिनं त्वरया यान्तं रथावास्थाय दंशितौ ॥ १२ ॥

Segmented

अहम् च कृतवर्मा च प्रयान्तम् त्वाम् नर-उत्तम अनुयास्याव सहितौ धन्विनौ पर-तापिनः रथिनम् त्वरया यान्तम् रथा आस्थाय दंशितौ

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
अनुयास्याव अनुया pos=v,p=1,n=d,l=lrn
सहितौ सहित pos=a,g=m,c=1,n=d
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d
पर पर pos=n,comp=y
तापिनः तापिन् pos=a,g=m,c=1,n=d
रथिनम् रथिन् pos=n,g=m,c=2,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
रथा रथ pos=n,g=m,c=2,n=d
आस्थाय आस्था pos=vi
दंशितौ दंशय् pos=va,g=m,c=2,n=d,f=part