Original

ते वयं सहितास्तात सर्वाञ्शत्रून्समागतान् ।प्रसह्य समरे हत्वा प्रीतिं प्राप्स्याम पुष्कलाम् ।विश्रमस्व त्वमव्यग्रः स्वप चेमां निशां सुखम् ॥ ११ ॥

Segmented

ते वयम् सहिताः तात सर्वाञ् शत्रून् समागतान् प्रसह्य समरे हत्वा प्रीतिम् प्राप्स्याम पुष्कलाम् विश्रमस्व त्वम् अव्यग्रः स्वप च इमाम् निशाम् सुखम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
सहिताः सहित pos=a,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
शत्रून् शत्रु pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
प्रसह्य प्रसह् pos=vi
समरे समर pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्राप्स्याम प्राप् pos=v,p=1,n=p,l=lrn
पुष्कलाम् पुष्कल pos=a,g=f,c=2,n=s
विश्रमस्व विश्रम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
स्वप स्वप् pos=v,p=2,n=s,l=lot
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
सुखम् सुखम् pos=i