Original

तव ह्यस्त्राणि दिव्यानि मम चैव न संशयः ।सात्वतोऽपि महेष्वासो नित्यं युद्धेषु कोविदः ॥ १० ॥

Segmented

तव हि अस्त्राणि दिव्यानि मम च एव न संशयः सात्वतो ऽपि महा-इष्वासः नित्यम् युद्धेषु कोविदः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
हि हि pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
सात्वतो सात्वत pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
कोविदः कोविद pos=a,g=m,c=1,n=s