Original

कृप उवाच ।दिष्ट्या ते प्रतिकर्तव्ये मतिर्जातेयमच्युत ।न त्वा वारयितुं शक्तो वज्रपाणिरपि स्वयम् ॥ १ ॥

Segmented

कृप उवाच दिष्ट्या ते प्रतिकर्तव्ये मतिः जाता इयम् अच्युत न त्वा वारयितुम् शक्तो वज्रपाणिः अपि स्वयम्

Analysis

Word Lemma Parse
कृप कृप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रतिकर्तव्ये प्रतिकृ pos=va,g=n,c=7,n=s,f=krtya
मतिः मति pos=n,g=f,c=1,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
अच्युत अच्युत pos=a,g=m,c=8,n=s
pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
वारयितुम् वारय् pos=vi
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
अपि अपि pos=i
स्वयम् स्वयम् pos=i