Original

यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि ।भेषजं कुरुते योगात्प्रशमार्थमिहाभिभो ॥ ९ ॥

Segmented

यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिम् यथाविधि भेषजम् कुरुते योगात् प्रशम-अर्थम् इह अभिभो

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
वैद्यः वैद्य pos=n,g=m,c=1,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
व्याधिम् व्याधि pos=n,g=m,c=2,n=s
यथाविधि यथाविधि pos=i
भेषजम् भेषज pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
योगात् योग pos=n,g=m,c=5,n=s
प्रशम प्रशम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इह इह pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s