Original

अचिन्त्यत्वाद्धि चित्तानां मनुष्याणां विशेषतः ।चित्तवैकल्यमासाद्य सा सा बुद्धिः प्रजायते ॥ ८ ॥

Segmented

अ चिन्तय्-त्वात् हि चित्तानाम् मनुष्याणाम् विशेषतः चित्त-वैकल्यम् आसाद्य सा सा बुद्धिः प्रजायते

Analysis

Word Lemma Parse
pos=i
चिन्तय् चिन्तय् pos=va,comp=y,f=krtya
त्वात् त्व pos=n,g=n,c=5,n=s
हि हि pos=i
चित्तानाम् चित्त pos=n,g=n,c=6,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
विशेषतः विशेषतः pos=i
चित्त चित्त pos=n,comp=y
वैकल्यम् वैकल्य pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
प्रजायते प्रजन् pos=v,p=3,n=s,l=lat