Original

तस्यैव तु मनुष्यस्य सा सा बुद्धिस्तदा तदा ।कालयोगविपर्यासं प्राप्यान्योन्यं विपद्यते ॥ ७ ॥

Segmented

तस्य एव तु मनुष्यस्य सा सा बुद्धिः तदा तदा काल-योग-विपर्यासम् प्राप्य अन्योन्यम् विपद्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
तु तु pos=i
मनुष्यस्य मनुष्य pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तदा तदा pos=i
तदा तदा pos=i
काल काल pos=n,comp=y
योग योग pos=n,comp=y
विपर्यासम् विपर्यास pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
विपद्यते विपद् pos=v,p=3,n=s,l=lat