Original

कारणान्तरयोगेन योगे येषां समा मतिः ।तेऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति चासकृत् ॥ ६ ॥

Segmented

कारण-अन्तर-योगेन योगे येषाम् समा मतिः ते ऽन्योन्येन च तुष्यन्ति बहु मन्यन्ति च असकृत्

Analysis

Word Lemma Parse
कारण कारण pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
योगेन योग pos=n,g=m,c=3,n=s
योगे योग pos=n,g=m,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
समा सम pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽन्योन्येन अन्योन्य pos=n,g=m,c=3,n=s
pos=i
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
बहु बहु pos=a,g=n,c=2,n=s
मन्यन्ति मन् pos=v,p=3,n=p,l=lat
pos=i
असकृत् असकृत् pos=i