Original

सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता ।परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत् ॥ ५ ॥

Segmented

सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता पर-बुद्धिम् च निन्दन्ति स्वाम् प्रशंसन्ति च असकृत्

Analysis

Word Lemma Parse
सर्वस्य सर्व pos=n,g=m,c=6,n=s
हि हि pos=i
स्वका स्वक pos=a,g=f,c=1,n=s
प्रज्ञा प्रज्ञा pos=n,g=f,c=1,n=s
साधुवादे साधुवाद pos=n,g=m,c=7,n=s
प्रतिष्ठिता प्रतिष्ठा pos=va,g=f,c=1,n=s,f=part
पर पर pos=n,comp=y
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
निन्दन्ति निन्द् pos=v,p=3,n=p,l=lat
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
pos=i
असकृत् असकृत् pos=i