Original

सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम् ।सर्वस्यात्मा बहुमतः सर्वात्मानं प्रशंसति ॥ ४ ॥

Segmented

सर्वो हि मन्यते लोक आत्मानम् बुद्धिमत्तरम् सर्वस्य आत्मा बहु-मतः सर्व-आत्मानम् प्रशंसति

Analysis

Word Lemma Parse
सर्वो सर्व pos=n,g=m,c=1,n=s
हि हि pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
लोक लोक pos=n,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बुद्धिमत्तरम् बुद्धिमत्तर pos=a,g=m,c=2,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat