Original

अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके ।कृतकृत्यः सुखी चैव भविष्यामि महामते ॥ ३५ ॥

Segmented

अद्य पाञ्चाल-सेनाम् ताम् निहत्य निशि सौप्तिके कृतकृत्यः सुखी च एव भविष्यामि महामते

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
निहत्य निहन् pos=vi
निशि निश् pos=n,g=f,c=7,n=s
सौप्तिके सौप्तिक pos=n,g=n,c=7,n=s
कृतकृत्यः कृतकृत्य pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
महामते महामति pos=a,g=m,c=8,n=s