Original

अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि ।विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात् ॥ ३३ ॥

Segmented

अद्य पाञ्चाल-राजस्य धृष्टद्युम्नस्य वै निशि विरात्रे प्रमथिष्यामि पशोः इव शिरो बलात्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
वै वै pos=i
निशि निश् pos=n,g=f,c=7,n=s
विरात्रे विरात्र pos=n,g=m,c=7,n=s
प्रमथिष्यामि प्रमथ् pos=v,p=1,n=s,l=lrt
पशोः पशु pos=n,g=m,c=6,n=s
इव इव pos=i
शिरो शिरस् pos=n,g=n,c=2,n=s
बलात् बल pos=n,g=n,c=5,n=s