Original

अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम् ।प्रहृत्यैकैकशस्तेभ्यो भविष्याम्यनृणः पितुः ॥ ३१ ॥

Segmented

अद्य अहम् सर्व-पाञ्चालैः कृत्वा भूमिम् शरीरिणीम् प्रहृत्य एकैकशस् तेभ्यः भविष्यामि अनृणः पितुः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
पाञ्चालैः पाञ्चाल pos=n,g=m,c=3,n=p
कृत्वा कृ pos=vi
भूमिम् भूमि pos=n,g=f,c=2,n=s
शरीरिणीम् शरीरिन् pos=a,g=f,c=2,n=s
प्रहृत्य प्रहृ pos=vi
एकैकशस् एकैकशस् pos=i
तेभ्यः तद् pos=n,g=m,c=5,n=p
भविष्यामि भू pos=v,p=1,n=s,l=lrt
अनृणः अनृण pos=a,g=m,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s