Original

अद्याहं सर्वपाञ्चालान्निहत्य च निकृत्य च ।अर्दयिष्यामि संक्रुद्धो रणे पाण्डुसुतांस्तथा ॥ ३० ॥

Segmented

अद्य अहम् सर्व-पाञ्चालान् निहत्य च निकृत्य च अर्दयिष्यामि संक्रुद्धो रणे पाण्डु-सुतान् तथा

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
pos=i
निकृत्य निकृत् pos=vi
pos=i
अर्दयिष्यामि अर्दय् pos=v,p=1,n=s,l=lrt
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
तथा तथा pos=i