Original

पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना ।तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वया स्वया ॥ ३ ॥

Segmented

पुरुषे पुरुषे बुद्धिः सा सा भवति शोभना तुष्यन्ति च पृथक् सर्वे प्रज्ञया ते स्वया स्वया

Analysis

Word Lemma Parse
पुरुषे पुरुष pos=n,g=m,c=7,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शोभना शोभन pos=a,g=f,c=1,n=s
तुष्यन्ति तुष् pos=v,p=3,n=p,l=lat
pos=i
पृथक् पृथक् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
स्वया स्व pos=a,g=f,c=3,n=s
स्वया स्व pos=a,g=f,c=3,n=s