Original

पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे ।पिनाकपाणिः संक्रुद्धः स्वयं रुद्रः पशुष्विव ॥ २९ ॥

Segmented

पाञ्चालेषु चरिष्यामि सूदयन्न् अद्य संयुगे पिनाकपाणिः संक्रुद्धः स्वयम् रुद्रः पशुषु इव

Analysis

Word Lemma Parse
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
सूदयन्न् सूदय् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
पिनाकपाणिः पिनाकपाणि pos=n,g=m,c=1,n=s
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
पशुषु पशु pos=n,g=m,c=7,n=p
इव इव pos=i