Original

अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान् ।सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः ।निहत्य चैव पाञ्चालाञ्शान्तिं लब्धास्मि सत्तम ॥ २८ ॥

Segmented

अद्य तान् सहितान् सर्वान् धृष्टद्युम्न-पुरोगमान् सूदयिष्यामि विक्रम्य कक्षम् दीप्त इव अनलः निहत्य च एव पाञ्चालाञ् शान्तिम् लब्धास्मि सत्तम

Analysis

Word Lemma Parse
अद्य अद्य pos=i
तान् तद् pos=n,g=m,c=2,n=p
सहितान् सहित pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
सूदयिष्यामि सूदय् pos=v,p=1,n=s,l=lrt
विक्रम्य विक्रम् pos=vi
कक्षम् कक्ष pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s
निहत्य निहन् pos=vi
pos=i
एव एव pos=i
पाञ्चालाञ् पाञ्चाल pos=n,g=m,c=2,n=p
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
लब्धास्मि लभ् pos=v,p=1,n=s,l=lrt
सत्तम सत्तम pos=a,g=m,c=8,n=s