Original

तानवस्कन्द्य शिबिरे प्रेतभूतान्विचेतसः ।सूदयिष्यामि विक्रम्य मघवानिव दानवान् ॥ २७ ॥

Segmented

तान् अवस्कन्द्य शिबिरे प्रेत-भूतान् विचेतसः सूदयिष्यामि विक्रम्य मघवान् इव दानवान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अवस्कन्द्य अवस्कन्द् pos=vi
शिबिरे शिबिर pos=n,g=n,c=7,n=s
प्रेत प्रेत pos=n,comp=y
भूतान् भू pos=va,g=m,c=2,n=p,f=part
विचेतसः विचेतस् pos=a,g=m,c=2,n=p
सूदयिष्यामि सूदय् pos=v,p=1,n=s,l=lrt
विक्रम्य विक्रम् pos=vi
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i
दानवान् दानव pos=n,g=m,c=2,n=p