Original

तेषां निशि प्रसुप्तानां स्वस्थानां शिबिरे स्वके ।अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम् ॥ २६ ॥

Segmented

तेषाम् निशि प्रसुप्तानाम् स्वस्थानाम् शिबिरे स्वके अवस्कन्दम् करिष्यामि शिबिरस्य अद्य दुष्करम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
निशि निश् pos=n,g=f,c=7,n=s
प्रसुप्तानाम् प्रस्वप् pos=va,g=m,c=6,n=p,f=part
स्वस्थानाम् स्वस्थ pos=a,g=m,c=6,n=p
शिबिरे शिबिर pos=n,g=n,c=7,n=s
स्वके स्वक pos=a,g=n,c=7,n=s
अवस्कन्दम् अवस्कन्द pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
शिबिरस्य शिबिर pos=n,g=n,c=6,n=s
अद्य अद्य pos=i
दुष्करम् दुष्कर pos=a,g=m,c=2,n=s