Original

अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः ।विमुक्तयुग्यकवचा हर्षेण च समन्विताः ।वयं जिता मताश्चैषां श्रान्ता व्यायमनेन च ॥ २५ ॥

Segmented

अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जित-काशिन् विमुक्त-युग्य-कवचाः हर्षेण च समन्विताः वयम् जिता मताः च एषाम् श्रान्ता व्यायम् अनेन च

Analysis

Word Lemma Parse
अद्य अद्य pos=i
स्वप्स्यन्ति स्वप् pos=v,p=3,n=p,l=lrt
पाञ्चाला पाञ्चाल pos=n,g=m,c=1,n=p
विश्वस्ता विश्वस् pos=va,g=m,c=1,n=p,f=part
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
विमुक्त विमुच् pos=va,comp=y,f=part
युग्य युग्य pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
हर्षेण हर्ष pos=n,g=m,c=3,n=s
pos=i
समन्विताः समन्वित pos=a,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
जिता जि pos=va,g=m,c=1,n=p,f=part
मताः मन् pos=va,g=m,c=1,n=p,f=part
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
श्रान्ता श्रम् pos=va,g=m,c=1,n=p,f=part
व्यायम् व्याय pos=n,g=m,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i