Original

सोऽहमद्य यथाकामं क्षत्रधर्ममुपास्य तम् ।गन्तास्मि पदवीं राज्ञः पितुश्चापि महाद्युतेः ॥ २४ ॥

Segmented

सो ऽहम् अद्य यथाकामम् क्षत्र-धर्मम् उपास्य तम् गन्तास्मि पदवीम् राज्ञः पितुः च अपि महा-द्युतेः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
उपास्य उपास् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
गन्तास्मि गम् pos=v,p=1,n=s,l=lrt
पदवीम् पदवी pos=n,g=f,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
महा महत् pos=a,comp=y
द्युतेः द्युति pos=n,g=m,c=6,n=s