Original

धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे ।पितरं निहतं दृष्ट्वा किं नु वक्ष्यामि संसदि ॥ २३ ॥

Segmented

धारयित्वा धनुः दिव्यम् दिव्यानि अस्त्राणि च आहवे पितरम् निहतम् दृष्ट्वा किम् नु वक्ष्यामि संसदि

Analysis

Word Lemma Parse
धारयित्वा धारय् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
संसदि संसद् pos=n,g=f,c=7,n=s