Original

सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानां सुपूजिते ।मन्दभाग्यतयास्म्येतं क्षत्रधर्ममनु ष्ठितः ॥ २१ ॥

Segmented

सो ऽस्मि जातः कुले श्रेष्ठे ब्राह्मणानाम् सु पूजिते मन्दभाग्य-तया अस्मि एतम् क्षत्र-धर्मम् अनुष्ठितः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
जातः जन् pos=va,g=m,c=1,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=7,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सु सु pos=i
पूजिते पूजय् pos=va,g=n,c=7,n=s,f=part
मन्दभाग्य मन्दभाग्य pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
एतम् एतद् pos=n,g=m,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part