Original

अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियोऽधमः ।अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान् ॥ २० ॥

Segmented

अ दान्तः ब्राह्मणो अ साधुः निस्तेजाः क्षत्रियो ऽधमः अ दक्षः निन्द्यते वैश्यः शूद्रः च प्रतिकूलवान्

Analysis

Word Lemma Parse
pos=i
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
pos=i
साधुः साधु pos=a,g=m,c=1,n=s
निस्तेजाः निस्तेजस् pos=a,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ऽधमः अधम pos=a,g=m,c=1,n=s
pos=i
दक्षः दक्ष pos=a,g=m,c=1,n=s
निन्द्यते निन्द् pos=v,p=3,n=s,l=lat
वैश्यः वैश्य pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
pos=i
प्रतिकूलवान् प्रतिकूलवत् pos=a,g=m,c=1,n=s