Original

ब्राह्मणे दममव्यग्रं क्षत्रिये तेज उत्तमम् ।दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम् ॥ १९ ॥

Segmented

ब्राह्मणे दमम् अव्यग्रम् क्षत्रिये तेज उत्तमम् दाक्ष्यम् वैश्ये च शूद्रे च सर्व-वर्ण-अनुकूल-ताम्

Analysis

Word Lemma Parse
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
दमम् दम pos=n,g=m,c=2,n=s
अव्यग्रम् अव्यग्र pos=a,g=m,c=2,n=s
क्षत्रिये क्षत्रिय pos=n,g=m,c=7,n=s
तेज तेजस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=2,n=s
वैश्ये वैश्य pos=n,g=m,c=7,n=s
pos=i
शूद्रे शूद्र pos=n,g=m,c=7,n=s
pos=i
सर्व सर्व pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
अनुकूल अनुकूल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s