Original

प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च ।वर्णे वर्णे समाधत्त एकैकं गुणवत्तरम् ॥ १८ ॥

Segmented

प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च वर्णे वर्णे समाधत्त एकैकम् गुणवत्तरम्

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
सृष्ट्वा सृज् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
तासु तद् pos=n,g=f,c=7,n=p
विधाय विधा pos=vi
pos=i
वर्णे वर्ण pos=n,g=m,c=7,n=s
वर्णे वर्ण pos=n,g=m,c=7,n=s
समाधत्त समाधा pos=v,p=3,n=s,l=lat
एकैकम् एकैक pos=n,g=n,c=2,n=s
गुणवत्तरम् गुणवत्तर pos=a,g=n,c=2,n=s