Original

उपजाता व्यसनजा येयमद्य मतिर्मम ।युवयोस्तां प्रवक्ष्यामि मम शोकविनाशिनीम् ॥ १७ ॥

Segmented

उपजाता व्यसन-जा या इयम् अद्य मतिः मम युवोः ताम् प्रवक्ष्यामि मम शोक-विनाशिन्

Analysis

Word Lemma Parse
उपजाता उपजन् pos=va,g=f,c=1,n=s,f=part
व्यसन व्यसन pos=n,comp=y
जा pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
युवोः त्वद् pos=n,g=,c=6,n=d
ताम् तद् pos=n,g=f,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
मम मद् pos=n,g=,c=6,n=s
शोक शोक pos=n,comp=y
विनाशिन् विनाशिन् pos=a,g=f,c=2,n=s