Original

सर्वे हि युक्तिं विज्ञाय प्रज्ञां चापि स्वकां नराः ।चेष्टन्ते विविधाश्चेष्टा हितमित्येव जानते ॥ १६ ॥

Segmented

सर्वे हि युक्तिम् विज्ञाय प्रज्ञाम् च अपि स्वकाम् नराः चेष्टन्ते विविधाः चेष्टाः हितम् इति एव जानते

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
युक्तिम् युक्ति pos=n,g=f,c=2,n=s
विज्ञाय विज्ञा pos=vi
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
स्वकाम् स्वक pos=a,g=f,c=2,n=s
नराः नर pos=n,g=m,c=1,n=p
चेष्टन्ते चेष्ट् pos=v,p=3,n=p,l=lat
विविधाः विविध pos=a,g=f,c=2,n=p
चेष्टाः चेष्टा pos=n,g=f,c=2,n=p
हितम् हित pos=a,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
जानते ज्ञा pos=v,p=3,n=p,l=lat