Original

सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः ।कर्तुमारभते प्रीतो मरणादिषु कर्मसु ॥ १५ ॥

Segmented

सर्वो हि पुरुषो भोज साधु एतत् इति निश्चितः कर्तुम् आरभते प्रीतो मरण-आदिषु कर्मसु

Analysis

Word Lemma Parse
सर्वो सर्व pos=n,g=m,c=1,n=s
हि हि pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
भोज भोज pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part
कर्तुम् कृ pos=vi
आरभते आरभ् pos=v,p=3,n=s,l=lat
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
मरण मरण pos=n,comp=y
आदिषु आदि pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p