Original

निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति ।तस्यां प्रकुरुते भावं सा तस्योद्योगकारिका ॥ १४ ॥

Segmented

निश्चित्य तु यथाप्रज्ञम् याम् मतिम् साधु पश्यति तस्याम् प्रकुरुते भावम् सा तस्य उद्योग-कारिका

Analysis

Word Lemma Parse
निश्चित्य निश्चि pos=vi
तु तु pos=i
यथाप्रज्ञम् यथाप्रज्ञम् pos=i
याम् यद् pos=n,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
तस्याम् तद् pos=n,g=f,c=7,n=s
प्रकुरुते प्रकृ pos=v,p=3,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उद्योग उद्योग pos=n,comp=y
कारिका कारक pos=a,g=f,c=1,n=s