Original

एकस्मिन्नेव पुरुषे सा सा बुद्धिस्तदा तदा ।भवत्यनित्यप्रज्ञत्वात्सा तस्यैव न रोचते ॥ १३ ॥

Segmented

एकस्मिन्न् एव पुरुषे सा सा बुद्धिः तदा तदा भवति अनित्य-प्रज्ञ-त्वात् सा तस्य एव न रोचते

Analysis

Word Lemma Parse
एकस्मिन्न् एक pos=n,g=m,c=7,n=s
एव एव pos=i
पुरुषे पुरुष pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
तदा तदा pos=i
तदा तदा pos=i
भवति भू pos=v,p=3,n=s,l=lat
अनित्य अनित्य pos=a,comp=y
प्रज्ञ प्रज्ञ pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat