Original

अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः ।मध्येऽन्यया जरायां तु सोऽन्यां रोचयते मतिम् ॥ ११ ॥

Segmented

अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः मध्ये ऽन्यया जरायाम् तु सो ऽन्याम् रोचयते मतिम्

Analysis

Word Lemma Parse
अन्यया अन्य pos=n,g=f,c=3,n=s
यौवने यौवन pos=n,g=n,c=7,n=s
मर्त्यो मर्त्य pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भवति भू pos=v,p=3,n=s,l=lat
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽन्यया अन्य pos=n,g=f,c=3,n=s
जरायाम् जरा pos=n,g=f,c=7,n=s
तु तु pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्याम् अन्य pos=n,g=f,c=2,n=s
रोचयते रोचय् pos=v,p=3,n=s,l=lat
मतिम् मति pos=n,g=f,c=2,n=s