Original

एवं कार्यस्य योगार्थं बुद्धिं कुर्वन्ति मानवाः ।प्रज्ञया हि स्वया युक्तास्तां च निन्दन्ति मानवाः ॥ १० ॥

Segmented

एवम् कार्यस्य योग-अर्थम् बुद्धिम् कुर्वन्ति मानवाः प्रज्ञया हि स्वया युक्ताः ताम् च निन्दन्ति मानवाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कार्यस्य कार्य pos=n,g=n,c=6,n=s
योग योग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
हि हि pos=i
स्वया स्व pos=a,g=f,c=3,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
निन्दन्ति निन्द् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p